Contents

 

[The following text is taken from Olle Qvarnström: The Yogaśāstra of Hemacandra. A Twelfth Century Handbook on Śvetāmbara Jainism. Harvard Oriental Series, Volume 60, which see for translation and critical notes.]

Hemacandra: Yogaśāstra, XII

1 śrutasindhor gurumukhato yad adhigataṃ tad iha darśitaṃ samyak |

anubhavasiddham idānīṃ prakāśyate tattvam idam amalam ||

2 iha vikṣiptaṃ yātāyātaṃ śliṣṭaṃ tathā sulīnaṃ ca |

cetaś catuḥprakāraṃ tajjñacamatkārakāri bhavet ||

3 vikṣiptaṃ calam iṣṭaṃ yātāyātaṃ ca kim api sānandam |

prathamābhyāse dvayam api vikalpaviṣayagrahaṃ tat syāt ||

4 śliṣṭaṃ sthirasānandaṃ sulīnam atiniścalaṃ parānandam |

tanmātrakaviṣayagraham ubhayam api budhais tadāmnātam ||

5 evaṃ kramaśo ’bhyāsāveśād dhyānaṃ bhajen nirālambam |

samarasabhāvaṃ yātaḥ paramānandaṃ tato ’nubhavet ||

6 bāhyātmānam apāsya prasattibhājāntarātmanā yogī |

satataṃ paramātmānaṃ vicintayet tanmayatvāya ||

7 ātmadhiyā samupāttaḥ kāyādiḥ kīrtyate ’tra bahirātmā |

kāyādeḥ samadhiṣṭhāyako bhavaty antarātmā tu ||

8 cidrūpānandamayo niḥśeṣopādhivarjitaḥ śuddhaḥ |

atyakṣo ’nantaguṇaḥ paramātmā kīrtitas tajjñaiḥ ||

9 pṛthagātmānaṃ kāyāt pṛthak ca vidyāt sadātmanaḥ kāyam |

ubhayor bhedajñātātmaniścaye na skhaled yogī ||

10 antaḥpihitajyotiḥ saṃtuṣyaty ātmano ’nyato mūḍhaḥ |

tuṣyaty ātmany eva hi bahirnivṛttabhramo jñānī ||

11 puṃsām ayatnalabhyaṃ jñānavatām avyayaṃ padaṃ nūnam |

yady ātmany ātmajñānamātram ete samīhanta ||

12 śrayate suvarṇabhāvaṃ siddharasasparśato yathā loham |

ātmadhyānād ātmā paramātmatvaṃ tathāpnoti ||

13 janmāntarasaṃskārāt svayam eva kila prakāśate tattvam |

suptotthitasya pūrvapratyayavan nirupadeśam api ||

14 athavā guruprasādād ihaiva tattvaṃ samunmiṣati nūnam |

gurucaraṇopāstikṛtaḥ praśamajuṣaḥ śuddhacittasya ||

15 tatra prathame tattvajñāne saṃvādako gurur bhavati |

darśayitā tv aparasmin gurum eva sadā bhajet tasmāt ||

16 yadvat sahasrakiraṇaḥ prakāśako nicitatimiramagnasya |

tadvad gurur atra bhaved ajñānadhvāntapatitasya ||

17 prāṇāyāmaprabhṛtikleśaparityāgatas tato yogī |

upadeśaṃ prāpya guror ātmābhyāse ratiṃ kuryāt ||

18 vacanamanaḥkāyānāṃ kṣobhaṃ yatnena varjayec chāntaḥ |

rasabhāṇḍam ivātmānaṃ suniścalaṃ dhārayen nityam ||

19 audāsīnyaparāyaṇavṛttiḥ kiñcid api cintayen naiva |

yat saṃkalpākulitaṃ cittaṃ nāsādayet sthairyam ||

20 yāvat prayatnaleśo yāvat saṅkalpakalpanā kāpi |

tāvan na syāpi prāptis tattvasya kā tu kathā ||

21 yad idaṃ tad iti na vaktuṃ sākṣād guruṇāpi hanta śakyeta |

audāsīnyaparasya prakāśate tat svayaṃ tattvam ||

22 ekānte ’tipavitre ramye deśe sadā sukhāsīnaḥ |

ācaraṇāgraśikhāgrācchithilībhūtākhilāvayavaḥ ||

23 rūpaṃ kāntaṃ paśyann api śṛṇvann api giraṃ kalamanojñām |

jighrann api ca sugandhīny api bhuñjāno rasān svādūn ||

24 bhāvān spṛśann api mṛdūn avārayann api ca cetaso vṛttim |

parikalitaudāsīnyaḥ pranaṣṭaviṣayabhramo nityam ||

25 bahir antaś ca samantāc cintāceṣṭāparicyuto yogī |

tanmayabhāvaṃ prāptaḥ kalayati bhṛśam unmanībhāvam ||

26 gṛhṇantu grāhyāṇi svāni svānīndriyāṇi no rundhyāt |

na khalu pravartayed vā prakāśate tattvam acireṇa ||

27 ceto ’pi yatra yatra pravartate no tatas tato vāryam |

adhikībhavati hi vāritam avāritaṃ śāntim upayāti ||

28 matto hastī yatnān nivāryamāṇo ’dhikībhavati yadvat |

anivāritas tu kāmān labdhvā śāmyati manas tadvat ||

29 yarhi yathā yatra yataḥ sthirībhavati yoginaś calaṃ cetaḥ |

tarhi tathā tatra tataḥ kathañcid api cālayen naiva ||

30 anayā yuktyābhyāsaṃ vidadhānasyātilolam api cetaḥ |

aṅgulyagrasthāpitadaṇḍaiva sthairyam āśrayati ||

31 niḥsṛty ādau dṛṣṭiḥ saṃlīnā yatra kutracit sthāne |

tatrāsādya sthairyaṃ śanaiḥ śanair vilayam āpnoti ||

32 sarvatrāpi prasṛtā pratyagbhūtā śanaiḥ śanair dṛṣṭiḥ |

paratattvāmalamukure nirīkṣate hy ātmanātmānam ||

33 audāsīnyanimagnaḥ prayatnaparivarjitaḥ satatam ātmā |

bhāvitaparamānandaḥ kvacid api na mano niyojayati ||

34 karaṇāni nādhitiṣṭhaty upekṣitaṃ cittam ātmanā jātu |

grāhye tato nijanije karaṇāny api na pravartante ||

35 nātmā prerayati mano na manaḥ prerayati yarhi karaṇāni |

ubhayabhraṣṭaṃ tarhi svayam eva vināśam āpnoti ||

36 naṣṭe manasi samantāt sakale vilayaṃ ca sarvato yāte |

niṣkalam udeti tattvaṃ nirvātasthāyidīpa iva ||

37 aṅgamṛdutvanidānaṃ svedanamardanavivarjanenāpi |

snigdhīkaraṇam atailaṃ prakāśamānaṃ hi tattvam idam ||

38 amanaskatayā saṃjāyamānayā nāśite manaḥśalye |

śithilībhavati śarīraṃ chatram iva stabdhatāṃ tyaktvā ||

39 śalyībhūtasyāntaḥkaraṇasya kleśadāyinaḥ satatam |

amanaskatāṃ vinānyad viśalyakaraṇauṣadhaṃ nāsti ||

40 kadalīvac cāvidyā lolendriyapattralā manaḥkandā |

amanaskaphale dṛṣṭe naśyati sarvaprakāreṇa ||

41 aticañcalam atisūkṣmaṃ durlakṣaṃ vegavattayā cetaḥ |

aśrāntam apramādād amanaskaśalākayā bhindyāt ||

42 viśliṣṭam iva pluṣṭam ivoḍḍīnam iva pralīnam iva kāyam |

amanaskodayasamaye yogī jānāty asatkalpam ||

43 samadair indriyabhujagai rahite vimanaskanavasudhākuṇḍe |

magno ’nubhavati yogī parāmṛtāsvādam asamānam ||

44 recakapūrakakumbhakakaraṇābhyāsakramaṃ vināpi khalu |

svayam eva naśyati marud vimanaske saty ayatnena ||

45 ciram āhitaprayatnair api dhartuṃ yo hi śakyate naiva |

saty amanaske tiṣṭhati sa samīras tatkṣaṇād eva ||

46 yāte ’bhyāse sthiratām udayati vimale ca niṣkale tattve |

mukta iva bhāti yogī samūlam unmūlitaśvāsaḥ ||

47 yo jāgradavasthāyāṃ svasthaḥ supta iva tiṣṭhati layasthaḥ |

śvāsocchvāsavihīnaḥ sa hīyate na khalu muktijuṣaḥ ||

48 jāgaraṇasvapnajuṣo jagatītalavartinaḥ sadā lokāḥ |

tattvavido layamagnā no jāgrati śerate nāpi ||

49 bhavati khalu śūnyabhāvaḥ svapne viṣayagrahaś ca jāgaraṇe |

etad dvitayam atītyānandamayam avasthitaṃ tattvam ||

50 karmāṇy api duḥkhakṛte niṣkarmatvaṃ sukhāya viditaṃ tu |

na tataḥ prayateta kathaṃ niṣkarmatve sulabhamokṣe ||

51 mokṣo ’stu māstu yadivā paramānandas tu vidyate sa khalu |

yasmin nikhilasukhāni pratibhāsante na kiñcid iva ||

52 madhu na madhuraṃ naitāḥ śītās tviṣas tuhinadyuter

amṛtam amṛtaṃ nāmaivāsyāḥ phale tu mudhā sudhā |

tad alam amunā saṃrambheṇa prasīda sakhe manaḥ

phalam avikalaṃ tvayy evaitat prasādam upeyuṣi ||

53 saty etasminn aratiratidaṃ gṛhyate vastu dūrād

apy āsanne ’py asati tu manasy āpyate naiva kiñcit |

puṃsām ity apy avagatavatām unmanībhāvahetāv

icchā bāḍham na bhavati kathaṃ sadgurūpāsanāyām ||

54 tāṃs tān ā parameśvarād api parān bhāvaiḥ prasādaṃ nayan

tais tais tat tadupāyamūḍha bhagavann ātman kim āyasyasi |

hantātmānam api prasādaya manāg yenāsatāṃ saṃpadaḥ

sāmrājyaṃ parame ’pi tejasi tava prājyaṃ samujjṛmbhate ||

55 yā śāstrāt suguror mukhād anubhavāc cājñāyi kiñcit kvacid

yogasyopaniṣad vivekipariṣaccetaścamatkāriṇī |

śrīcaulukyakumārapālanṛpater atyartham abhyarthanād

ācāryeṇa niveśitā pathi girāṃ śrīhemacandreṇa sā ||