Contents

 

bhrāj, “shine”

bhram

bhrāj

bhrī

Present

I. bhrā́jate etc. V.+,-ti etc. V.+

Future

Simple Future: bhrājiṣyate E

Periphrastic Future: bhrājitā

Aorist

√-Ao: abhrāṭ RV.; bhrājyāsam AV.; abhrāji RV

RAo: ababhrājat, abibhrajat

-iṣ-Ao: abhrājiṣṭa

Perfect

babhrāja -ājatus E.+ babhrāje, bhreje

Causative

bhrājayati etc. E.+

Desiderative

bibhrājiṣa-

Intensive

bābhrāj-

Derivatives

bhrā́j V.+

 

bhrājaka C.

 

bhrajas ? AV.B.

 

-bhrāṣṭi RV.

 

-bhraj ? V.

 

bhrājin C.

 

bhárgas V.+

 

bhṛṣṭí ? V.B.S.

 

bhárga B.+

 

bhrājana C.

 

bhrājí MS.

 

bhrā́jiṣṭha B.C.

 

bhrājá V.+

 

bhrā́jas V.B.S.

 

bhrājis- B.E.

 

bhrājiṣṇu E.+

 

 

 

 

 

bhṛ́gu ? V.+

 

 

 

 

Meanings

bhrā́jate bhrā́jati 1 v shine, flash, beam. – Caus. bhrājayati make shine, irradiate.

pari shine all around.

pra ,

vi ,

sam = S.