Contents

 

kṣan, “wound”

kṣad

kṣan

kṣap

Present

VIII. kṣaṇóti kṣaṇuté etc. B.+

Future

Simple Future: kṣaṇiṣyati -te

Periphrastic Future: kṣaṇitā

Aorist

√-Ao: akṣata

-iṣ-Ao: kṣaṇiṣṭās AV. akṣaṇīt

Perfect

cakṣāṇa cakṣaṇe

Causative

kṣāṇaya-

Desiderative

cikṣaṇiṣa-

Intensive

caṅkṣaṇ-

Verbal Nouns

kṣata V.+; kṣaṇítos ŚB

Derivatives

kṣaṇana C. kṣati E.+

Meanings

kṣaṇóti v PPP kṣata (q.v.) hurt, harm, wound, break; Ā kṣaṇuté refl. & intrans.

Cf. parikṣata, vikṣata.