Contents

 

ghrā, “smell”

ghṛṣ

ghrā

cak

Present

I. jíghrati etc. V.+ ,-te etc. S.E

II. ghrāti KB.E

III. jíghrati (3p.) AV.MS., jighrāṇa E., jighratī C

Passive

ghrāyate C

Future

Simple Future: ghrāsyati

Periphrastic Future: ghrārā

Aorist

√-Ao: aghrāt, ghrāyāt S.

-siṣ-Ao: aghrāsīt

Ao/Ps/3/sg: aghrāyi

Precative: ghreyāt

Perfect

jaghrau C

Causative

ghrāpayati etc. B.+ ajighrapat -ghripat

Desiderative

jighrāsa-

Intensive

jāghrā- , jeghrīya-

Verbal Nouns

PPP: ghrātá B.+ ghrāṇa; 1Abs: ghrātvā, jighritvā C.; 2Abs: -ghrāya S.+,-jighrya S.+;-ghrā́yam B.S

Derivatives

-ghra S.

 

ghrāti B.+

 

ghrātṛ́ B.+

 

-jighra AV.+

 

ghrā́ṇa B.+

 

ghrātavyà B.+

 

ghréya E.+

 

-jighraṇa S.+

 

 

 

 

 

 

 

-ghrāpaṇa S.

 

Meanings

jíghrati (jíghrate & ghrāti) v PPP ghrātá (– w. P & Ps mg) smell, sniff, kiss, perceive.

 

ava smell, kiss.

ā the same, touch, seize. samā &

upa smell, touch with the mouth, kiss.